Declension table of ?pādapāśī

Deva

FeminineSingularDualPlural
Nominativepādapāśī pādapāśyau pādapāśyaḥ
Vocativepādapāśi pādapāśyau pādapāśyaḥ
Accusativepādapāśīm pādapāśyau pādapāśīḥ
Instrumentalpādapāśyā pādapāśībhyām pādapāśībhiḥ
Dativepādapāśyai pādapāśībhyām pādapāśībhyaḥ
Ablativepādapāśyāḥ pādapāśībhyām pādapāśībhyaḥ
Genitivepādapāśyāḥ pādapāśyoḥ pādapāśīnām
Locativepādapāśyām pādapāśyoḥ pādapāśīṣu

Compound pādapāśi - pādapāśī -

Adverb -pādapāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria