Declension table of ?pādapāśa

Deva

MasculineSingularDualPlural
Nominativepādapāśaḥ pādapāśau pādapāśāḥ
Vocativepādapāśa pādapāśau pādapāśāḥ
Accusativepādapāśam pādapāśau pādapāśān
Instrumentalpādapāśena pādapāśābhyām pādapāśaiḥ pādapāśebhiḥ
Dativepādapāśāya pādapāśābhyām pādapāśebhyaḥ
Ablativepādapāśāt pādapāśābhyām pādapāśebhyaḥ
Genitivepādapāśasya pādapāśayoḥ pādapāśānām
Locativepādapāśe pādapāśayoḥ pādapāśeṣu

Compound pādapāśa -

Adverb -pādapāśam -pādapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria