सुबन्तावली ?पादप

Roma

पुमान्एकद्विबहु
प्रथमापादपः पादपौ पादपाः
सम्बोधनम्पादप पादपौ पादपाः
द्वितीयापादपम् पादपौ पादपान्
तृतीयापादपेन पादपाभ्याम् पादपैः पादपेभिः
चतुर्थीपादपाय पादपाभ्याम् पादपेभ्यः
पञ्चमीपादपात् पादपाभ्याम् पादपेभ्यः
षष्ठीपादपस्य पादपयोः पादपानाम्
सप्तमीपादपे पादपयोः पादपेषु

समास पादप

अव्यय ॰पादपम् ॰पादपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria