Declension table of ?pādaniketa

Deva

MasculineSingularDualPlural
Nominativepādaniketaḥ pādaniketau pādaniketāḥ
Vocativepādaniketa pādaniketau pādaniketāḥ
Accusativepādaniketam pādaniketau pādaniketān
Instrumentalpādaniketena pādaniketābhyām pādaniketaiḥ pādaniketebhiḥ
Dativepādaniketāya pādaniketābhyām pādaniketebhyaḥ
Ablativepādaniketāt pādaniketābhyām pādaniketebhyaḥ
Genitivepādaniketasya pādaniketayoḥ pādaniketānām
Locativepādanikete pādaniketayoḥ pādaniketeṣu

Compound pādaniketa -

Adverb -pādaniketam -pādaniketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria