Declension table of ?pādanīya

Deva

NeuterSingularDualPlural
Nominativepādanīyam pādanīye pādanīyāni
Vocativepādanīya pādanīye pādanīyāni
Accusativepādanīyam pādanīye pādanīyāni
Instrumentalpādanīyena pādanīyābhyām pādanīyaiḥ
Dativepādanīyāya pādanīyābhyām pādanīyebhyaḥ
Ablativepādanīyāt pādanīyābhyām pādanīyebhyaḥ
Genitivepādanīyasya pādanīyayoḥ pādanīyānām
Locativepādanīye pādanīyayoḥ pādanīyeṣu

Compound pādanīya -

Adverb -pādanīyam -pādanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria