सुबन्तावली ?पादनम्र

Roma

पुमान्एकद्विबहु
प्रथमापादनम्रः पादनम्रौ पादनम्राः
सम्बोधनम्पादनम्र पादनम्रौ पादनम्राः
द्वितीयापादनम्रम् पादनम्रौ पादनम्रान्
तृतीयापादनम्रेण पादनम्राभ्याम् पादनम्रैः पादनम्रेभिः
चतुर्थीपादनम्राय पादनम्राभ्याम् पादनम्रेभ्यः
पञ्चमीपादनम्रात् पादनम्राभ्याम् पादनम्रेभ्यः
षष्ठीपादनम्रस्य पादनम्रयोः पादनम्राणाम्
सप्तमीपादनम्रे पादनम्रयोः पादनम्रेषु

समास पादनम्र

अव्यय ॰पादनम्रम् ॰पादनम्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria