Declension table of ?pādamūla

Deva

NeuterSingularDualPlural
Nominativepādamūlam pādamūle pādamūlāni
Vocativepādamūla pādamūle pādamūlāni
Accusativepādamūlam pādamūle pādamūlāni
Instrumentalpādamūlena pādamūlābhyām pādamūlaiḥ
Dativepādamūlāya pādamūlābhyām pādamūlebhyaḥ
Ablativepādamūlāt pādamūlābhyām pādamūlebhyaḥ
Genitivepādamūlasya pādamūlayoḥ pādamūlānām
Locativepādamūle pādamūlayoḥ pādamūleṣu

Compound pādamūla -

Adverb -pādamūlam -pādamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria