Declension table of ?pādamudrāpaṅkti

Deva

FeminineSingularDualPlural
Nominativepādamudrāpaṅktiḥ pādamudrāpaṅktī pādamudrāpaṅktayaḥ
Vocativepādamudrāpaṅkte pādamudrāpaṅktī pādamudrāpaṅktayaḥ
Accusativepādamudrāpaṅktim pādamudrāpaṅktī pādamudrāpaṅktīḥ
Instrumentalpādamudrāpaṅktyā pādamudrāpaṅktibhyām pādamudrāpaṅktibhiḥ
Dativepādamudrāpaṅktyai pādamudrāpaṅktaye pādamudrāpaṅktibhyām pādamudrāpaṅktibhyaḥ
Ablativepādamudrāpaṅktyāḥ pādamudrāpaṅkteḥ pādamudrāpaṅktibhyām pādamudrāpaṅktibhyaḥ
Genitivepādamudrāpaṅktyāḥ pādamudrāpaṅkteḥ pādamudrāpaṅktyoḥ pādamudrāpaṅktīnām
Locativepādamudrāpaṅktyām pādamudrāpaṅktau pādamudrāpaṅktyoḥ pādamudrāpaṅktiṣu

Compound pādamudrāpaṅkti -

Adverb -pādamudrāpaṅkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria