Declension table of ?pādalagna

Deva

MasculineSingularDualPlural
Nominativepādalagnaḥ pādalagnau pādalagnāḥ
Vocativepādalagna pādalagnau pādalagnāḥ
Accusativepādalagnam pādalagnau pādalagnān
Instrumentalpādalagnena pādalagnābhyām pādalagnaiḥ pādalagnebhiḥ
Dativepādalagnāya pādalagnābhyām pādalagnebhyaḥ
Ablativepādalagnāt pādalagnābhyām pādalagnebhyaḥ
Genitivepādalagnasya pādalagnayoḥ pādalagnānām
Locativepādalagne pādalagnayoḥ pādalagneṣu

Compound pādalagna -

Adverb -pādalagnam -pādalagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria