Declension table of ?pādajāha

Deva

NeuterSingularDualPlural
Nominativepādajāham pādajāhe pādajāhāni
Vocativepādajāha pādajāhe pādajāhāni
Accusativepādajāham pādajāhe pādajāhāni
Instrumentalpādajāhena pādajāhābhyām pādajāhaiḥ
Dativepādajāhāya pādajāhābhyām pādajāhebhyaḥ
Ablativepādajāhāt pādajāhābhyām pādajāhebhyaḥ
Genitivepādajāhasya pādajāhayoḥ pādajāhānām
Locativepādajāhe pādajāhayoḥ pādajāheṣu

Compound pādajāha -

Adverb -pādajāham -pādajāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria