सुबन्तावली ?पादचत्वर

Roma

पुमान्एकद्विबहु
प्रथमापादचत्वरः पादचत्वरौ पादचत्वराः
सम्बोधनम्पादचत्वर पादचत्वरौ पादचत्वराः
द्वितीयापादचत्वरम् पादचत्वरौ पादचत्वरान्
तृतीयापादचत्वरेण पादचत्वराभ्याम् पादचत्वरैः पादचत्वरेभिः
चतुर्थीपादचत्वराय पादचत्वराभ्याम् पादचत्वरेभ्यः
पञ्चमीपादचत्वरात् पादचत्वराभ्याम् पादचत्वरेभ्यः
षष्ठीपादचत्वरस्य पादचत्वरयोः पादचत्वराणाम्
सप्तमीपादचत्वरे पादचत्वरयोः पादचत्वरेषु

समास पादचत्वर

अव्यय ॰पादचत्वरम् ॰पादचत्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria