Declension table of ?pādacatura

Deva

MasculineSingularDualPlural
Nominativepādacaturaḥ pādacaturau pādacaturāḥ
Vocativepādacatura pādacaturau pādacaturāḥ
Accusativepādacaturam pādacaturau pādacaturān
Instrumentalpādacatureṇa pādacaturābhyām pādacaturaiḥ pādacaturebhiḥ
Dativepādacaturāya pādacaturābhyām pādacaturebhyaḥ
Ablativepādacaturāt pādacaturābhyām pādacaturebhyaḥ
Genitivepādacaturasya pādacaturayoḥ pādacaturāṇām
Locativepādacature pādacaturayoḥ pādacatureṣu

Compound pādacatura -

Adverb -pādacaturam -pādacaturāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria