Declension table of ?pādabhāga

Deva

MasculineSingularDualPlural
Nominativepādabhāgaḥ pādabhāgau pādabhāgāḥ
Vocativepādabhāga pādabhāgau pādabhāgāḥ
Accusativepādabhāgam pādabhāgau pādabhāgān
Instrumentalpādabhāgena pādabhāgābhyām pādabhāgaiḥ pādabhāgebhiḥ
Dativepādabhāgāya pādabhāgābhyām pādabhāgebhyaḥ
Ablativepādabhāgāt pādabhāgābhyām pādabhāgebhyaḥ
Genitivepādabhāgasya pādabhāgayoḥ pādabhāgānām
Locativepādabhāge pādabhāgayoḥ pādabhāgeṣu

Compound pādabhāga -

Adverb -pādabhāgam -pādabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria