Declension table of ?pādabhaṭa

Deva

MasculineSingularDualPlural
Nominativepādabhaṭaḥ pādabhaṭau pādabhaṭāḥ
Vocativepādabhaṭa pādabhaṭau pādabhaṭāḥ
Accusativepādabhaṭam pādabhaṭau pādabhaṭān
Instrumentalpādabhaṭena pādabhaṭābhyām pādabhaṭaiḥ pādabhaṭebhiḥ
Dativepādabhaṭāya pādabhaṭābhyām pādabhaṭebhyaḥ
Ablativepādabhaṭāt pādabhaṭābhyām pādabhaṭebhyaḥ
Genitivepādabhaṭasya pādabhaṭayoḥ pādabhaṭānām
Locativepādabhaṭe pādabhaṭayoḥ pādabhaṭeṣu

Compound pādabhaṭa -

Adverb -pādabhaṭam -pādabhaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria