सुबन्तावली ?पादबन्ध

Roma

पुमान्एकद्विबहु
प्रथमापादबन्धः पादबन्धौ पादबन्धाः
सम्बोधनम्पादबन्ध पादबन्धौ पादबन्धाः
द्वितीयापादबन्धम् पादबन्धौ पादबन्धान्
तृतीयापादबन्धेन पादबन्धाभ्याम् पादबन्धैः पादबन्धेभिः
चतुर्थीपादबन्धाय पादबन्धाभ्याम् पादबन्धेभ्यः
पञ्चमीपादबन्धात् पादबन्धाभ्याम् पादबन्धेभ्यः
षष्ठीपादबन्धस्य पादबन्धयोः पादबन्धानाम्
सप्तमीपादबन्धे पादबन्धयोः पादबन्धेषु

समास पादबन्ध

अव्यय ॰पादबन्धम् ॰पादबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria