Declension table of ?pādabaddha

Deva

NeuterSingularDualPlural
Nominativepādabaddham pādabaddhe pādabaddhāni
Vocativepādabaddha pādabaddhe pādabaddhāni
Accusativepādabaddham pādabaddhe pādabaddhāni
Instrumentalpādabaddhena pādabaddhābhyām pādabaddhaiḥ
Dativepādabaddhāya pādabaddhābhyām pādabaddhebhyaḥ
Ablativepādabaddhāt pādabaddhābhyām pādabaddhebhyaḥ
Genitivepādabaddhasya pādabaddhayoḥ pādabaddhānām
Locativepādabaddhe pādabaddhayoḥ pādabaddheṣu

Compound pādabaddha -

Adverb -pādabaddham -pādabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria