Declension table of ?pādāyana

Deva

MasculineSingularDualPlural
Nominativepādāyanaḥ pādāyanau pādāyanāḥ
Vocativepādāyana pādāyanau pādāyanāḥ
Accusativepādāyanam pādāyanau pādāyanān
Instrumentalpādāyanena pādāyanābhyām pādāyanaiḥ pādāyanebhiḥ
Dativepādāyanāya pādāyanābhyām pādāyanebhyaḥ
Ablativepādāyanāt pādāyanābhyām pādāyanebhyaḥ
Genitivepādāyanasya pādāyanayoḥ pādāyanānām
Locativepādāyane pādāyanayoḥ pādāyaneṣu

Compound pādāyana -

Adverb -pādāyanam -pādāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria