Declension table of ?pādāvasecana

Deva

NeuterSingularDualPlural
Nominativepādāvasecanam pādāvasecane pādāvasecanāni
Vocativepādāvasecana pādāvasecane pādāvasecanāni
Accusativepādāvasecanam pādāvasecane pādāvasecanāni
Instrumentalpādāvasecanena pādāvasecanābhyām pādāvasecanaiḥ
Dativepādāvasecanāya pādāvasecanābhyām pādāvasecanebhyaḥ
Ablativepādāvasecanāt pādāvasecanābhyām pādāvasecanebhyaḥ
Genitivepādāvasecanasya pādāvasecanayoḥ pādāvasecanānām
Locativepādāvasecane pādāvasecanayoḥ pādāvasecaneṣu

Compound pādāvasecana -

Adverb -pādāvasecanam -pādāvasecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria