Declension table of ?pādāvarta

Deva

MasculineSingularDualPlural
Nominativepādāvartaḥ pādāvartau pādāvartāḥ
Vocativepādāvarta pādāvartau pādāvartāḥ
Accusativepādāvartam pādāvartau pādāvartān
Instrumentalpādāvartena pādāvartābhyām pādāvartaiḥ pādāvartebhiḥ
Dativepādāvartāya pādāvartābhyām pādāvartebhyaḥ
Ablativepādāvartāt pādāvartābhyām pādāvartebhyaḥ
Genitivepādāvartasya pādāvartayoḥ pādāvartānām
Locativepādāvarte pādāvartayoḥ pādāvarteṣu

Compound pādāvarta -

Adverb -pādāvartam -pādāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria