Declension table of ?pādārghya

Deva

NeuterSingularDualPlural
Nominativepādārghyam pādārghye pādārghyāṇi
Vocativepādārghya pādārghye pādārghyāṇi
Accusativepādārghyam pādārghye pādārghyāṇi
Instrumentalpādārghyeṇa pādārghyābhyām pādārghyaiḥ
Dativepādārghyāya pādārghyābhyām pādārghyebhyaḥ
Ablativepādārghyāt pādārghyābhyām pādārghyebhyaḥ
Genitivepādārghyasya pādārghyayoḥ pādārghyāṇām
Locativepādārghye pādārghyayoḥ pādārghyeṣu

Compound pādārghya -

Adverb -pādārghyam -pādārghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria