Declension table of ?pādāravinda

Deva

MasculineSingularDualPlural
Nominativepādāravindaḥ pādāravindau pādāravindāḥ
Vocativepādāravinda pādāravindau pādāravindāḥ
Accusativepādāravindam pādāravindau pādāravindān
Instrumentalpādāravindena pādāravindābhyām pādāravindaiḥ pādāravindebhiḥ
Dativepādāravindāya pādāravindābhyām pādāravindebhyaḥ
Ablativepādāravindāt pādāravindābhyām pādāravindebhyaḥ
Genitivepādāravindasya pādāravindayoḥ pādāravindānām
Locativepādāravinde pādāravindayoḥ pādāravindeṣu

Compound pādāravinda -

Adverb -pādāravindam -pādāravindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria