Declension table of ?pādānudhyāna

Deva

NeuterSingularDualPlural
Nominativepādānudhyānam pādānudhyāne pādānudhyānāni
Vocativepādānudhyāna pādānudhyāne pādānudhyānāni
Accusativepādānudhyānam pādānudhyāne pādānudhyānāni
Instrumentalpādānudhyānena pādānudhyānābhyām pādānudhyānaiḥ
Dativepādānudhyānāya pādānudhyānābhyām pādānudhyānebhyaḥ
Ablativepādānudhyānāt pādānudhyānābhyām pādānudhyānebhyaḥ
Genitivepādānudhyānasya pādānudhyānayoḥ pādānudhyānānām
Locativepādānudhyāne pādānudhyānayoḥ pādānudhyāneṣu

Compound pādānudhyāna -

Adverb -pādānudhyānam -pādānudhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria