Declension table of ?pādānata

Deva

NeuterSingularDualPlural
Nominativepādānatam pādānate pādānatāni
Vocativepādānata pādānate pādānatāni
Accusativepādānatam pādānate pādānatāni
Instrumentalpādānatena pādānatābhyām pādānataiḥ
Dativepādānatāya pādānatābhyām pādānatebhyaḥ
Ablativepādānatāt pādānatābhyām pādānatebhyaḥ
Genitivepādānatasya pādānatayoḥ pādānatānām
Locativepādānate pādānatayoḥ pādānateṣu

Compound pādānata -

Adverb -pādānatam -pādānatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria