Declension table of ?pādāgra

Deva

NeuterSingularDualPlural
Nominativepādāgram pādāgre pādāgrāṇi
Vocativepādāgra pādāgre pādāgrāṇi
Accusativepādāgram pādāgre pādāgrāṇi
Instrumentalpādāgreṇa pādāgrābhyām pādāgraiḥ
Dativepādāgrāya pādāgrābhyām pādāgrebhyaḥ
Ablativepādāgrāt pādāgrābhyām pādāgrebhyaḥ
Genitivepādāgrasya pādāgrayoḥ pādāgrāṇām
Locativepādāgre pādāgrayoḥ pādāgreṣu

Compound pādāgra -

Adverb -pādāgram -pādāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria