सुबन्तावली ?पादाङ्गुष्ठश्रितावनि

Roma

नपुंसकम्एकद्विबहु
प्रथमापादाङ्गुष्ठश्रितावनि पादाङ्गुष्ठश्रितावनिनी पादाङ्गुष्ठश्रितावनीनि
सम्बोधनम्पादाङ्गुष्ठश्रितावनि पादाङ्गुष्ठश्रितावनिनी पादाङ्गुष्ठश्रितावनीनि
द्वितीयापादाङ्गुष्ठश्रितावनि पादाङ्गुष्ठश्रितावनिनी पादाङ्गुष्ठश्रितावनीनि
तृतीयापादाङ्गुष्ठश्रितावनिना पादाङ्गुष्ठश्रितावनिभ्याम् पादाङ्गुष्ठश्रितावनिभिः
चतुर्थीपादाङ्गुष्ठश्रितावनिने पादाङ्गुष्ठश्रितावनिभ्याम् पादाङ्गुष्ठश्रितावनिभ्यः
पञ्चमीपादाङ्गुष्ठश्रितावनिनः पादाङ्गुष्ठश्रितावनिभ्याम् पादाङ्गुष्ठश्रितावनिभ्यः
षष्ठीपादाङ्गुष्ठश्रितावनिनः पादाङ्गुष्ठश्रितावनिनोः पादाङ्गुष्ठश्रितावनीनाम्
सप्तमीपादाङ्गुष्ठश्रितावनिनि पादाङ्गुष्ठश्रितावनिनोः पादाङ्गुष्ठश्रितावनिषु

समास पादाङ्गुष्ठश्रितावनि

अव्यय ॰पादाङ्गुष्ठश्रितावनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria