Declension table of ?pādāṅguṣṭhaśritāvani

Deva

MasculineSingularDualPlural
Nominativepādāṅguṣṭhaśritāvaniḥ pādāṅguṣṭhaśritāvanī pādāṅguṣṭhaśritāvanayaḥ
Vocativepādāṅguṣṭhaśritāvane pādāṅguṣṭhaśritāvanī pādāṅguṣṭhaśritāvanayaḥ
Accusativepādāṅguṣṭhaśritāvanim pādāṅguṣṭhaśritāvanī pādāṅguṣṭhaśritāvanīn
Instrumentalpādāṅguṣṭhaśritāvaninā pādāṅguṣṭhaśritāvanibhyām pādāṅguṣṭhaśritāvanibhiḥ
Dativepādāṅguṣṭhaśritāvanaye pādāṅguṣṭhaśritāvanibhyām pādāṅguṣṭhaśritāvanibhyaḥ
Ablativepādāṅguṣṭhaśritāvaneḥ pādāṅguṣṭhaśritāvanibhyām pādāṅguṣṭhaśritāvanibhyaḥ
Genitivepādāṅguṣṭhaśritāvaneḥ pādāṅguṣṭhaśritāvanyoḥ pādāṅguṣṭhaśritāvanīnām
Locativepādāṅguṣṭhaśritāvanau pādāṅguṣṭhaśritāvanyoḥ pādāṅguṣṭhaśritāvaniṣu

Compound pādāṅguṣṭhaśritāvani -

Adverb -pādāṅguṣṭhaśritāvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria