सुबन्तावली ?पादादिमध्ययमक

Roma

नपुंसकम्एकद्विबहु
प्रथमापादादिमध्ययमकम् पादादिमध्ययमके पादादिमध्ययमकानि
सम्बोधनम्पादादिमध्ययमक पादादिमध्ययमके पादादिमध्ययमकानि
द्वितीयापादादिमध्ययमकम् पादादिमध्ययमके पादादिमध्ययमकानि
तृतीयापादादिमध्ययमकेन पादादिमध्ययमकाभ्याम् पादादिमध्ययमकैः
चतुर्थीपादादिमध्ययमकाय पादादिमध्ययमकाभ्याम् पादादिमध्ययमकेभ्यः
पञ्चमीपादादिमध्ययमकात् पादादिमध्ययमकाभ्याम् पादादिमध्ययमकेभ्यः
षष्ठीपादादिमध्ययमकस्य पादादिमध्ययमकयोः पादादिमध्ययमकानाम्
सप्तमीपादादिमध्ययमके पादादिमध्ययमकयोः पादादिमध्ययमकेषु

समास पादादिमध्ययमक

अव्यय ॰पादादिमध्ययमकम् ॰पादादिमध्ययमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria