सुबन्तावली ?पादादिकेशान्ता

Roma

स्त्रीएकद्विबहु
प्रथमापादादिकेशान्ता पादादिकेशान्ते पादादिकेशान्ताः
सम्बोधनम्पादादिकेशान्ते पादादिकेशान्ते पादादिकेशान्ताः
द्वितीयापादादिकेशान्ताम् पादादिकेशान्ते पादादिकेशान्ताः
तृतीयापादादिकेशान्तया पादादिकेशान्ताभ्याम् पादादिकेशान्ताभिः
चतुर्थीपादादिकेशान्तायै पादादिकेशान्ताभ्याम् पादादिकेशान्ताभ्यः
पञ्चमीपादादिकेशान्तायाः पादादिकेशान्ताभ्याम् पादादिकेशान्ताभ्यः
षष्ठीपादादिकेशान्तायाः पादादिकेशान्तयोः पादादिकेशान्तानाम्
सप्तमीपादादिकेशान्तायाम् पादादिकेशान्तयोः पादादिकेशान्तासु

अव्यय ॰पादादिकेशान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria