Declension table of ?pādādikeśāntā

Deva

FeminineSingularDualPlural
Nominativepādādikeśāntā pādādikeśānte pādādikeśāntāḥ
Vocativepādādikeśānte pādādikeśānte pādādikeśāntāḥ
Accusativepādādikeśāntām pādādikeśānte pādādikeśāntāḥ
Instrumentalpādādikeśāntayā pādādikeśāntābhyām pādādikeśāntābhiḥ
Dativepādādikeśāntāyai pādādikeśāntābhyām pādādikeśāntābhyaḥ
Ablativepādādikeśāntāyāḥ pādādikeśāntābhyām pādādikeśāntābhyaḥ
Genitivepādādikeśāntāyāḥ pādādikeśāntayoḥ pādādikeśāntānām
Locativepādādikeśāntāyām pādādikeśāntayoḥ pādādikeśāntāsu

Adverb -pādādikeśāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria