Declension table of ?pādādhiṣṭhāna

Deva

NeuterSingularDualPlural
Nominativepādādhiṣṭhānam pādādhiṣṭhāne pādādhiṣṭhānāni
Vocativepādādhiṣṭhāna pādādhiṣṭhāne pādādhiṣṭhānāni
Accusativepādādhiṣṭhānam pādādhiṣṭhāne pādādhiṣṭhānāni
Instrumentalpādādhiṣṭhānena pādādhiṣṭhānābhyām pādādhiṣṭhānaiḥ
Dativepādādhiṣṭhānāya pādādhiṣṭhānābhyām pādādhiṣṭhānebhyaḥ
Ablativepādādhiṣṭhānāt pādādhiṣṭhānābhyām pādādhiṣṭhānebhyaḥ
Genitivepādādhiṣṭhānasya pādādhiṣṭhānayoḥ pādādhiṣṭhānānām
Locativepādādhiṣṭhāne pādādhiṣṭhānayoḥ pādādhiṣṭhāneṣu

Compound pādādhiṣṭhāna -

Adverb -pādādhiṣṭhānam -pādādhiṣṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria