Declension table of ?pācita

Deva

NeuterSingularDualPlural
Nominativepācitam pācite pācitāni
Vocativepācita pācite pācitāni
Accusativepācitam pācite pācitāni
Instrumentalpācitena pācitābhyām pācitaiḥ
Dativepācitāya pācitābhyām pācitebhyaḥ
Ablativepācitāt pācitābhyām pācitebhyaḥ
Genitivepācitasya pācitayoḥ pācitānām
Locativepācite pācitayoḥ pāciteṣu

Compound pācita -

Adverb -pācitam -pācitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria