Declension table of pācikābhārya

Deva

MasculineSingularDualPlural
Nominativepācikābhāryaḥ pācikābhāryau pācikābhāryāḥ
Vocativepācikābhārya pācikābhāryau pācikābhāryāḥ
Accusativepācikābhāryam pācikābhāryau pācikābhāryān
Instrumentalpācikābhāryeṇa pācikābhāryābhyām pācikābhāryaiḥ pācikābhāryebhiḥ
Dativepācikābhāryāya pācikābhāryābhyām pācikābhāryebhyaḥ
Ablativepācikābhāryāt pācikābhāryābhyām pācikābhāryebhyaḥ
Genitivepācikābhāryasya pācikābhāryayoḥ pācikābhāryāṇām
Locativepācikābhārye pācikābhāryayoḥ pācikābhāryeṣu

Compound pācikābhārya -

Adverb -pācikābhāryam -pācikābhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria