Declension table of ?pācayitavya

Deva

NeuterSingularDualPlural
Nominativepācayitavyam pācayitavye pācayitavyāni
Vocativepācayitavya pācayitavye pācayitavyāni
Accusativepācayitavyam pācayitavye pācayitavyāni
Instrumentalpācayitavyena pācayitavyābhyām pācayitavyaiḥ
Dativepācayitavyāya pācayitavyābhyām pācayitavyebhyaḥ
Ablativepācayitavyāt pācayitavyābhyām pācayitavyebhyaḥ
Genitivepācayitavyasya pācayitavyayoḥ pācayitavyānām
Locativepācayitavye pācayitavyayoḥ pācayitavyeṣu

Compound pācayitavya -

Adverb -pācayitavyam -pācayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria