Declension table of ?pācayat

Deva

MasculineSingularDualPlural
Nominativepācayan pācayantau pācayantaḥ
Vocativepācayan pācayantau pācayantaḥ
Accusativepācayantam pācayantau pācayataḥ
Instrumentalpācayatā pācayadbhyām pācayadbhiḥ
Dativepācayate pācayadbhyām pācayadbhyaḥ
Ablativepācayataḥ pācayadbhyām pācayadbhyaḥ
Genitivepācayataḥ pācayatoḥ pācayatām
Locativepācayati pācayatoḥ pācayatsu

Compound pācayat -

Adverb -pācayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria