Declension table of ?pācayantī

Deva

FeminineSingularDualPlural
Nominativepācayantī pācayantyau pācayantyaḥ
Vocativepācayanti pācayantyau pācayantyaḥ
Accusativepācayantīm pācayantyau pācayantīḥ
Instrumentalpācayantyā pācayantībhyām pācayantībhiḥ
Dativepācayantyai pācayantībhyām pācayantībhyaḥ
Ablativepācayantyāḥ pācayantībhyām pācayantībhyaḥ
Genitivepācayantyāḥ pācayantyoḥ pācayantīnām
Locativepācayantyām pācayantyoḥ pācayantīṣu

Compound pācayanti - pācayantī -

Adverb -pācayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria