सुबन्तावली ?पाचत

Roma

नपुंसकम्एकद्विबहु
प्रथमापाचतम् पाचते पाचतानि
सम्बोधनम्पाचत पाचते पाचतानि
द्वितीयापाचतम् पाचते पाचतानि
तृतीयापाचतेन पाचताभ्याम् पाचतैः
चतुर्थीपाचताय पाचताभ्याम् पाचतेभ्यः
पञ्चमीपाचतात् पाचताभ्याम् पाचतेभ्यः
षष्ठीपाचतस्य पाचतयोः पाचतानाम्
सप्तमीपाचते पाचतयोः पाचतेषु

समास पाचत

अव्यय ॰पाचतम् ॰पाचतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria