Declension table of pācaka

Deva

NeuterSingularDualPlural
Nominativepācakam pācake pācakāni
Vocativepācaka pācake pācakāni
Accusativepācakam pācake pācakāni
Instrumentalpācakena pācakābhyām pācakaiḥ
Dativepācakāya pācakābhyām pācakebhyaḥ
Ablativepācakāt pācakābhyām pācakebhyaḥ
Genitivepācakasya pācakayoḥ pācakānām
Locativepācake pācakayoḥ pācakeṣu

Compound pācaka -

Adverb -pācakam -pācakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria