Declension table of ?pāṭūpaṭa

Deva

NeuterSingularDualPlural
Nominativepāṭūpaṭam pāṭūpaṭe pāṭūpaṭāni
Vocativepāṭūpaṭa pāṭūpaṭe pāṭūpaṭāni
Accusativepāṭūpaṭam pāṭūpaṭe pāṭūpaṭāni
Instrumentalpāṭūpaṭena pāṭūpaṭābhyām pāṭūpaṭaiḥ
Dativepāṭūpaṭāya pāṭūpaṭābhyām pāṭūpaṭebhyaḥ
Ablativepāṭūpaṭāt pāṭūpaṭābhyām pāṭūpaṭebhyaḥ
Genitivepāṭūpaṭasya pāṭūpaṭayoḥ pāṭūpaṭānām
Locativepāṭūpaṭe pāṭūpaṭayoḥ pāṭūpaṭeṣu

Compound pāṭūpaṭa -

Adverb -pāṭūpaṭam -pāṭūpaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria