Declension table of ?pāṭhyamānā

Deva

FeminineSingularDualPlural
Nominativepāṭhyamānā pāṭhyamāne pāṭhyamānāḥ
Vocativepāṭhyamāne pāṭhyamāne pāṭhyamānāḥ
Accusativepāṭhyamānām pāṭhyamāne pāṭhyamānāḥ
Instrumentalpāṭhyamānayā pāṭhyamānābhyām pāṭhyamānābhiḥ
Dativepāṭhyamānāyai pāṭhyamānābhyām pāṭhyamānābhyaḥ
Ablativepāṭhyamānāyāḥ pāṭhyamānābhyām pāṭhyamānābhyaḥ
Genitivepāṭhyamānāyāḥ pāṭhyamānayoḥ pāṭhyamānānām
Locativepāṭhyamānāyām pāṭhyamānayoḥ pāṭhyamānāsu

Adverb -pāṭhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria