Declension table of ?pāṭhyamāna

Deva

MasculineSingularDualPlural
Nominativepāṭhyamānaḥ pāṭhyamānau pāṭhyamānāḥ
Vocativepāṭhyamāna pāṭhyamānau pāṭhyamānāḥ
Accusativepāṭhyamānam pāṭhyamānau pāṭhyamānān
Instrumentalpāṭhyamānena pāṭhyamānābhyām pāṭhyamānaiḥ pāṭhyamānebhiḥ
Dativepāṭhyamānāya pāṭhyamānābhyām pāṭhyamānebhyaḥ
Ablativepāṭhyamānāt pāṭhyamānābhyām pāṭhyamānebhyaḥ
Genitivepāṭhyamānasya pāṭhyamānayoḥ pāṭhyamānānām
Locativepāṭhyamāne pāṭhyamānayoḥ pāṭhyamāneṣu

Compound pāṭhyamāna -

Adverb -pāṭhyamānam -pāṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria