Declension table of ?pāṭhitavat

Deva

NeuterSingularDualPlural
Nominativepāṭhitavat pāṭhitavantī pāṭhitavatī pāṭhitavanti
Vocativepāṭhitavat pāṭhitavantī pāṭhitavatī pāṭhitavanti
Accusativepāṭhitavat pāṭhitavantī pāṭhitavatī pāṭhitavanti
Instrumentalpāṭhitavatā pāṭhitavadbhyām pāṭhitavadbhiḥ
Dativepāṭhitavate pāṭhitavadbhyām pāṭhitavadbhyaḥ
Ablativepāṭhitavataḥ pāṭhitavadbhyām pāṭhitavadbhyaḥ
Genitivepāṭhitavataḥ pāṭhitavatoḥ pāṭhitavatām
Locativepāṭhitavati pāṭhitavatoḥ pāṭhitavatsu

Adverb -pāṭhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria