Declension table of ?pāṭhitā

Deva

FeminineSingularDualPlural
Nominativepāṭhitā pāṭhite pāṭhitāḥ
Vocativepāṭhite pāṭhite pāṭhitāḥ
Accusativepāṭhitām pāṭhite pāṭhitāḥ
Instrumentalpāṭhitayā pāṭhitābhyām pāṭhitābhiḥ
Dativepāṭhitāyai pāṭhitābhyām pāṭhitābhyaḥ
Ablativepāṭhitāyāḥ pāṭhitābhyām pāṭhitābhyaḥ
Genitivepāṭhitāyāḥ pāṭhitayoḥ pāṭhitānām
Locativepāṭhitāyām pāṭhitayoḥ pāṭhitāsu

Adverb -pāṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria