Declension table of ?pāṭhikāyana

Deva

MasculineSingularDualPlural
Nominativepāṭhikāyanaḥ pāṭhikāyanau pāṭhikāyanāḥ
Vocativepāṭhikāyana pāṭhikāyanau pāṭhikāyanāḥ
Accusativepāṭhikāyanam pāṭhikāyanau pāṭhikāyanān
Instrumentalpāṭhikāyanena pāṭhikāyanābhyām pāṭhikāyanaiḥ pāṭhikāyanebhiḥ
Dativepāṭhikāyanāya pāṭhikāyanābhyām pāṭhikāyanebhyaḥ
Ablativepāṭhikāyanāt pāṭhikāyanābhyām pāṭhikāyanebhyaḥ
Genitivepāṭhikāyanasya pāṭhikāyanayoḥ pāṭhikāyanānām
Locativepāṭhikāyane pāṭhikāyanayoḥ pāṭhikāyaneṣu

Compound pāṭhikāyana -

Adverb -pāṭhikāyanam -pāṭhikāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria