Declension table of pāṭhīna

Deva

MasculineSingularDualPlural
Nominativepāṭhīnaḥ pāṭhīnau pāṭhīnāḥ
Vocativepāṭhīna pāṭhīnau pāṭhīnāḥ
Accusativepāṭhīnam pāṭhīnau pāṭhīnān
Instrumentalpāṭhīnena pāṭhīnābhyām pāṭhīnaiḥ pāṭhīnebhiḥ
Dativepāṭhīnāya pāṭhīnābhyām pāṭhīnebhyaḥ
Ablativepāṭhīnāt pāṭhīnābhyām pāṭhīnebhyaḥ
Genitivepāṭhīnasya pāṭhīnayoḥ pāṭhīnānām
Locativepāṭhīne pāṭhīnayoḥ pāṭhīneṣu

Compound pāṭhīna -

Adverb -pāṭhīnam -pāṭhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria