Declension table of ?pāṭhayitavyā

Deva

FeminineSingularDualPlural
Nominativepāṭhayitavyā pāṭhayitavye pāṭhayitavyāḥ
Vocativepāṭhayitavye pāṭhayitavye pāṭhayitavyāḥ
Accusativepāṭhayitavyām pāṭhayitavye pāṭhayitavyāḥ
Instrumentalpāṭhayitavyayā pāṭhayitavyābhyām pāṭhayitavyābhiḥ
Dativepāṭhayitavyāyai pāṭhayitavyābhyām pāṭhayitavyābhyaḥ
Ablativepāṭhayitavyāyāḥ pāṭhayitavyābhyām pāṭhayitavyābhyaḥ
Genitivepāṭhayitavyāyāḥ pāṭhayitavyayoḥ pāṭhayitavyānām
Locativepāṭhayitavyāyām pāṭhayitavyayoḥ pāṭhayitavyāsu

Adverb -pāṭhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria