Declension table of ?pāṭhayiṣyat

Deva

MasculineSingularDualPlural
Nominativepāṭhayiṣyan pāṭhayiṣyantau pāṭhayiṣyantaḥ
Vocativepāṭhayiṣyan pāṭhayiṣyantau pāṭhayiṣyantaḥ
Accusativepāṭhayiṣyantam pāṭhayiṣyantau pāṭhayiṣyataḥ
Instrumentalpāṭhayiṣyatā pāṭhayiṣyadbhyām pāṭhayiṣyadbhiḥ
Dativepāṭhayiṣyate pāṭhayiṣyadbhyām pāṭhayiṣyadbhyaḥ
Ablativepāṭhayiṣyataḥ pāṭhayiṣyadbhyām pāṭhayiṣyadbhyaḥ
Genitivepāṭhayiṣyataḥ pāṭhayiṣyatoḥ pāṭhayiṣyatām
Locativepāṭhayiṣyati pāṭhayiṣyatoḥ pāṭhayiṣyatsu

Compound pāṭhayiṣyat -

Adverb -pāṭhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria