Declension table of ?pāṭhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepāṭhayiṣyantī pāṭhayiṣyantyau pāṭhayiṣyantyaḥ
Vocativepāṭhayiṣyanti pāṭhayiṣyantyau pāṭhayiṣyantyaḥ
Accusativepāṭhayiṣyantīm pāṭhayiṣyantyau pāṭhayiṣyantīḥ
Instrumentalpāṭhayiṣyantyā pāṭhayiṣyantībhyām pāṭhayiṣyantībhiḥ
Dativepāṭhayiṣyantyai pāṭhayiṣyantībhyām pāṭhayiṣyantībhyaḥ
Ablativepāṭhayiṣyantyāḥ pāṭhayiṣyantībhyām pāṭhayiṣyantībhyaḥ
Genitivepāṭhayiṣyantyāḥ pāṭhayiṣyantyoḥ pāṭhayiṣyantīnām
Locativepāṭhayiṣyantyām pāṭhayiṣyantyoḥ pāṭhayiṣyantīṣu

Compound pāṭhayiṣyanti - pāṭhayiṣyantī -

Adverb -pāṭhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria