सुबन्तावली ?पाठयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमापाठयिष्यन्ती पाठयिष्यन्त्यौ पाठयिष्यन्त्यः
सम्बोधनम्पाठयिष्यन्ति पाठयिष्यन्त्यौ पाठयिष्यन्त्यः
द्वितीयापाठयिष्यन्तीम् पाठयिष्यन्त्यौ पाठयिष्यन्तीः
तृतीयापाठयिष्यन्त्या पाठयिष्यन्तीभ्याम् पाठयिष्यन्तीभिः
चतुर्थीपाठयिष्यन्त्यै पाठयिष्यन्तीभ्याम् पाठयिष्यन्तीभ्यः
पञ्चमीपाठयिष्यन्त्याः पाठयिष्यन्तीभ्याम् पाठयिष्यन्तीभ्यः
षष्ठीपाठयिष्यन्त्याः पाठयिष्यन्त्योः पाठयिष्यन्तीनाम्
सप्तमीपाठयिष्यन्त्याम् पाठयिष्यन्त्योः पाठयिष्यन्तीषु

समास पाठयिष्यन्ति पाठयिष्यन्ती

अव्यय ॰पाठयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria