Declension table of ?pāṭhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepāṭhayiṣyamāṇā pāṭhayiṣyamāṇe pāṭhayiṣyamāṇāḥ
Vocativepāṭhayiṣyamāṇe pāṭhayiṣyamāṇe pāṭhayiṣyamāṇāḥ
Accusativepāṭhayiṣyamāṇām pāṭhayiṣyamāṇe pāṭhayiṣyamāṇāḥ
Instrumentalpāṭhayiṣyamāṇayā pāṭhayiṣyamāṇābhyām pāṭhayiṣyamāṇābhiḥ
Dativepāṭhayiṣyamāṇāyai pāṭhayiṣyamāṇābhyām pāṭhayiṣyamāṇābhyaḥ
Ablativepāṭhayiṣyamāṇāyāḥ pāṭhayiṣyamāṇābhyām pāṭhayiṣyamāṇābhyaḥ
Genitivepāṭhayiṣyamāṇāyāḥ pāṭhayiṣyamāṇayoḥ pāṭhayiṣyamāṇānām
Locativepāṭhayiṣyamāṇāyām pāṭhayiṣyamāṇayoḥ pāṭhayiṣyamāṇāsu

Adverb -pāṭhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria