Declension table of ?pāṭhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepāṭhayiṣyamāṇaḥ pāṭhayiṣyamāṇau pāṭhayiṣyamāṇāḥ
Vocativepāṭhayiṣyamāṇa pāṭhayiṣyamāṇau pāṭhayiṣyamāṇāḥ
Accusativepāṭhayiṣyamāṇam pāṭhayiṣyamāṇau pāṭhayiṣyamāṇān
Instrumentalpāṭhayiṣyamāṇena pāṭhayiṣyamāṇābhyām pāṭhayiṣyamāṇaiḥ pāṭhayiṣyamāṇebhiḥ
Dativepāṭhayiṣyamāṇāya pāṭhayiṣyamāṇābhyām pāṭhayiṣyamāṇebhyaḥ
Ablativepāṭhayiṣyamāṇāt pāṭhayiṣyamāṇābhyām pāṭhayiṣyamāṇebhyaḥ
Genitivepāṭhayiṣyamāṇasya pāṭhayiṣyamāṇayoḥ pāṭhayiṣyamāṇānām
Locativepāṭhayiṣyamāṇe pāṭhayiṣyamāṇayoḥ pāṭhayiṣyamāṇeṣu

Compound pāṭhayiṣyamāṇa -

Adverb -pāṭhayiṣyamāṇam -pāṭhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria